lam mthong bas spang bar bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam mthong bas spang bar bya ba
vi. mārgadarśanaprahātavyaḥ — yang na tshul khrims dang brtul zhugs mchog tu 'dzin pa lam mthong bas spang bar bya ba gzhan ji lta bu zhig yod kīdṛśo vā'nyaḥ śīlavrataparāmarśo mārgadarśanaprahātavyaḥ abhi.bhā.230kha/774; mārgadarśanaheyaḥ — lam mthong bas spang bar bya ba ni brgyad de/ 'jig tshogs la lta ba dang mthar 'dzin par lta ba ma gtogs so// aṣṭau mārgadarśanaheyāḥ, satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā abhi.bhā.228kha/766; mārgadṛggheyaḥ — 'gog dang lam mthong spang bya ba/ /log lta the tshom de dag dang/ /ldan dang 'ba' zhig ma rig dang/ /drug ni zag med spyod yul can// mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ abhi.ko.16kha/5.14.

{{#arraymap:lam mthong bas spang bar bya ba

|; |@@@ | | }}