lam nor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam nor ba
* vi. mārgapranaṣṭaḥ — lha rnams kyi dbang po brgya byin bram ze'i gzugs su bsgyur nas lam nor ba 'dra bar byas te śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva jā.mā.28ka/33; mārgāt paribhraṣṭaḥ — gor ma chag par 'di dag ni phyogs bslad nas lam nor ba dag cig yin nam vyaktaṃ tvete pari– bhraṣṭā mārgādvā mūḍhadaiśikāḥ jā.mā.180ka/209;

{{#arraymap:lam nor ba

|; |@@@ | | }}