lan btab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lan btab pa
* saṃ.
  1. parihāraḥ — 'dir des rtsod pa bkod pa sngon du 'gro ba can gyi lan btab pa smras pa sa hi codyopakrame parihāraṃ kilātrāha ta.pa.72kha/597; 'di la lan du atra parihāraḥ pra.a.43ka/49; visarjanam — de ltar na 'dis ni ci'i phyir rtag tu de dang 'dra ba kho nar skye bar mi 'gyur zhes dris pa gang yin pa de'i lan btab pa yin no// evamanena kasmāt na nityaṃ sadṛśamevotpadyata iti yat pṛṣṭaṃ tadvisarjanam abhi. sphu.326ka/1220; samādhānam — 'di la lan btab pa ni atra samādhānam pra.a.131ka/140
  2. vyākaraṇam — des lan btab pas dga' mgu rangs par 'gyur ro// tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti sa.pu.108ka/173
  3. uktottaratvam — gal te dngos brten dngos 'brel phyir/ /dngos po shes 'gyur zhe na min/ /lan btab phyir dang 'das sogs la/ /rnam pa gzhan du mthong phyir ro// yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ noktottaratvād dṛṣṭatvād atītādiṣu cānyathā pra.vā.120kha/2.52;

{{#arraymap:lan btab pa

|; |@@@ | | }}