lce

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lce
# jihvā i. rasanā — vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva jā.mā.161/93; rasanā — rasanādīndriyasambandhenānubhūyamānā rasādayaḥ ta.pa.292ka/1047;
  • pā. indriyabhedaḥ — cakṣuḥ śrotraṃ ca ghrāṇañca jihvā kāyo manastathā…ṣaḍetānīndriyāṇi he.ta.18ka/56;
  • pā. buddhīndriyabhedaḥ — pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa.147ka/21 iv. pā. āyatanabhedaḥ — lce'i skye mched jihvāyatanam śrā.bhū.97ka/245 v. pā. dhātubhedaḥ — lce'i khams jihvādhātuḥ śrā.bhū.97ka/245 vi. pā. vijñānabhedaḥ — lce'i rnam par shes pa jihvāvijñānam vi.pra.185ka/5.4
  1. = me lce śikhā, agniśikhā — āliṅgati pataṅgo'yaṃ narakāgniśikhām a.ka.31.37
  2. sarasvatī — bdag gi lce 'di nyid kyis go/ snying po ci phyir blang mi bya āttasāraṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm śa.bu.6
  3. = thog vidyut — vidyudvarṣān kṣipanto vajrāśaniṃ pramuñcantaḥ la.vi.150kha/222; aśaniḥ — tatra tīvrāśanisphoṭaniṣpiṣṭavṛṣakarṣakaḥ tena dhyānavilīnena ghanaśabdo'pi na śrutaḥ a.ka.77.3; dra. lce dbab/ lce 'bab/

{{#arraymap:lce

|; |@@@ | | }}