ldem po'i ngag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ldem po'i ngag
sandhāyavacanam — de bzhin gshegs pa rnams kyi ldem po'i ngag thams cad la 'jug pa tathāgatānāñca sarvasandhāyavacanānyanupraviśati bo.bhū.31kha/38; sandhāvacanam—ldem po ngag rnams rab tu mang por bshad/ /'di ni ma bslabs rnams kyis rig par dka'// bahūni sandhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi sa.pu.24kha/43; sandhāyabhāṣitam — mdo'i don dang tshul dang ldem po'i ngag khong du chud pas rig pa dang ldan pa yin gatimāṃśca bhavati sūtrārthagatisandhāyabhāṣitāvabodhatayā da.bhū.214ka/28; sandhābhāṣyam — drang srong chen po'i ldem ngag la/ /dpa' bo bdag cag rjes yi rang// anumodāma mahāvīra sandhābhāṣyaṃ maharṣiṇaḥ sa.pu.28kha/50.

{{#arraymap:ldem po'i ngag

|; |@@@ | | }}