le'u

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
le'u
paricchedaḥ — spyod yul la log par rtogs pa ni mngon sum gyi le'ur bsal nas pratyakṣaparicchede tu gocaravipratipattirnirākṛtā nyā.ṭī.47kha/91; paṭalaḥ — lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o// dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; kye'i rdo rje las bris sku'i cho ga'i le'u ste drug pa'o// hevajrapaṭavidhānapaṭalaḥ ṣaṣṭhaḥ he.ta.26kha/86; parivartaḥ — rnam pa thams cad mkhyen pa nyid kyi spyod pa'i le'u zhes bya ba ste dang po'o// sarvākārajñatācaryāparivarto nāma prathamaḥ a.sā.29ka/16; 'bod 'grogs kyis gsol ba btab pa'i le'u ste dang po'o// rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ la.a.63kha/9; vargaḥ — 'od srung gi le'u ste dang po'o// kāśyapavargaḥ prathamaḥ vi.va.286ka/1.104; adhyāyaḥ — sarga rang bzhin nges grol dang/ /nges pa le'u skyed rnams la// sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu a.ko.219kha/3.3.22; adhyāyo nāma rāmāyaṇādimahākāvyeṣu kathānāṃ viśrāntisthānam; yathā—sargabandho mahākāvyam a.viva.3.3.22; sargaḥ — sarga/ rang bzhinle'u rnams la'o// śrī.ko.173ka; aṅkaḥ — arka (? aMka ) /ri mole'u dang śrī.ko.164ka

{{#arraymap:le'u

|; |@@@ | | }}