le lo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
le lo
* saṃ. ālasyam — le los sog 'jog byas nas ni/ /'dzin bcas rnams kyis zhing dpon bstabs// ālasyāt sannidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ abhi.ko.10kha/3.98; le lo ngan la zhen pa dang/ /sgyid lug bdag nyid brnyas pa 'o// ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā bo.a.20ka/7.2; kausīdyam — bcom ldan 'das kyis de la le lo'i nyes pa dang brtson 'grus rtsom pa'i phan yon rnam pa du ma bka' stsal nas tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9; gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la yatra kausīdyamadhikam, auddhatyaṃ tu nyagbhāvena vartate; tallīnam abhi.sphu.248kha/1052; tandrī — bdag nyid chen po dele lo dang gnyid ni chung atha sa mahātmā… vijitatandrīnidraḥ jā.mā.79kha/92;
  1. kausīdyam/kauśīdyam i. kleśamahābhūmikadharmabhedaḥ — rmongs dang bag med le lo dang/ /ma dad pa dang rmugs dang rgod/ /nyon mongs can la rtag tu 'byung// mohaḥ pramādaḥ kauśīdyamāśraddhyaṃ styānamuddhavaḥ kliṣṭe sadaiva abhi.ko.5ka/2.26 ii. bodhiparipanthakārakadharmaviśeṣaḥ — yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub la bgegs byed pa'i chos tele loma dad panga rgyalpha rol gyi mchod pa la phrag dog dang ser sna'i sems dang ldan pa catvārā ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ… aśraddadhānatā…kausīdyaṃ…mānaḥ…parapūjerṣyāmātsaryacittam rā.pa.235kha/130
  2. ālasyam, bhogānāmapāyasthānaviśeṣaḥ — ṣaḍ bhogānāmapāyasthānāni longs spyod bri ba'i gnas drug/ madyapānam chang 'thung ba … ālasyam le lo ma.vyu.2510 (47kha); mi.ko.128kha

{{#arraymap:le lo

|; |@@@ | | }}