legs gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs gnas
* kri. sādhvī vyavatiṣṭhate — de nyid phyir na rjes dpag kyang/ /de ni legs par gnas pa min// ata evānumā'pyeṣā na sādhvī vyavatiṣṭhate ta.sa.117kha/1015;
  1. sanniveśaḥ — skyes bu rnams kyi rnam pa de lta'i yon tan dag/ /legs gnas 'di ni khrims kyis dri ma med par 'gyur// evaṃvidho'yaṃ guṇasanniveśaḥ śīlena vaimalyamupaiti puṃsām a.ka.68ka/6.178
  2. = legs gnas nyid sausthityam — rang gi phyogs legs par gnas par bstan pa'i phyirzhes bya ba la sogs pa smos te svapakṣasya sausthityaṃ darśayannāha…iti ta.pa.158kha/40
  3. = btsod mañjiṣṭhā — btsod kyi ming la/ mañjiṣṭhā btsod dam legs gnas mi.ko.58ka

{{#arraymap:legs gnas

|; |@@@ | | }}