legs par byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs par byas pa
* kri. saṃskriyate — de la gal te sgra legs byas/ /thams cad kyis ni rtogs par 'gyur// tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi ta.pa.146kha/745;
  1. i. saṃskṛtaḥ — lan cig sgra ni legs byas nas/ /bdag ni de ni nam du yang/ /spong bar byed min saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit jahāti ta.sa.95kha/842; lan cig ste phyogs gcig rna ba legs par byas na sgra thams cad rtogs par 'gyur te 'dzin par 'gyur ro// sakṛdekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet grāhayet ta.pa.140kha/733; upaskṛtaḥ — de dag kyang brda ji lta ba bzhin du rgyud bag chags kyis legs par byas ba nyid kyi phyir ro// te'pi yathāsaṅketavāsanopaskṛtatvāt pra.vṛ.304ka/49 ii. sajjīkṛtaḥ — rgyu skar sbyor ba'i mchod pa la/ /zas kyi nye sbyor bdag gis sngon/ /legs par byas tshe bdag khyim du/ /'phags pa kA t+yA ya na byon// nakṣatrayogapūjāyāṃ purā sajjīkṛte mayā bhaikṣyopahāre me gehamāryakātyāyano'viśat a.ka.172ka/19.97
  2. abhisaṃskṛtavān — bcom ldan 'das kyi phyir tsan dan sa mchog pa'i khang bzang legs par byas so// bhagavato'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavantaḥ a.śa.36kha/32;
  • saṃ.
  1. sukṛtiḥ — legs byas rnams kyi bsod nams kyi/ /'bras bu de ni 'di zhes bsams// acintayat sukṛtināmimāstāḥ phalabhūmayaḥ a.ka.43kha/4.84; sukṛtam — las kyi zhags pas yang dag drangs/ /dbang med lus can rnams kyis ni/ /mi 'dod bzhin du legs byas sam/ /nyes byas dag ni thob par 'gyur// karmapāśasamākarṣavivaśaiḥ samavāpyate anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ a.ka.197ka/83.15; mdzes ldan legs byas snying po'i gnas skabs dag gi khyad par gyis// śobhājuṣaḥ sukṛtasāradaśāviśeṣaiḥ a.ka.37ka/55.6; kṛtam — yon tan goms pas dge ba rnams/ /legs par byas pa sems la gnas/ /pad ma'i 'dab las chu bo bzhin/ /nyes par byas pa mi chags so// guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva jā.mā.84kha/153; vṛṣaḥ — br-i Sha/ rlig pa dang byi ba dang mchog dang legs byas dang khyu mchog go// mi.ko.89ka
  2. saṃskāraḥ — tha ma'i yi ge rnams rtogs nas/ /legs byas thams cad kyis byas pas/ /yi ge rnams la cig car du/ /dran pa thams cad skye bar 'gyur// antyavarṇe hi vijñāte sarvasaṃskārakāritam smaraṇaṃ yaugapadyena sarvavarṇeṣu jāyate ta.sa.99ka/879; res 'ga' legs par byas pa ni/ /yod pa nyid na res 'ga' yang/ /shes pa 'byung 'gyur zhes bya ba/ /legs byas brtags pa mdzes pa yin// kādācitke hi saṃskāre satyeva jñānasambhavaḥ kadāciditi śobheta saṃskāraparikalpanā ta.sa.91kha/826; myu gu skyed la sa la sogs/ /rang bzhin yongs su 'gyur nas ni/ /rgyu yin de legs byas pa na/ /de yi khyad par mthong phyir ro// svabhāvapariṇāmena heturaṅkurajanmani bhūmyādistasya saṃskāre tadviśeṣasya darśanāt pra.a.43ka/49; saṃskṛtiḥ — des na gtso bo tha dad pas/ /rna ba'i legs byas tha dad 'gyur// tena pradhānavaideśyād viguṇā śrotrasaṃskṛtiḥ ta.sa.80ka/741; ji ltar 'di legs par byas pa mi 'thad pa/ de ltar re zhig rgyas par bstan par bya ba'i phyirsmos te yathā cāsau saṃskṛtirnopapadyate, tathā tāvadvistareṇa darśayannāha ta.pa.188ka/839; saṃskriyā — sgra tsam rna phyogs ma phyin pas/ /rna ba'i dbang po legs byas min// aprāptakarṇadeśatvād dhvanerna śrotrasaṃskriyā ta.sa.79kha/740
  3. susaṃvihitatvam — bsod nams bsags pa'i mthu dang bsrungs pa legs par byas pas gdon rnams kyis ma tshugs so// puṇyopacayaprabhāvāt susaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire jā.mā.201kha/234.

{{#arraymap:legs par byas pa

|; |@@@ | | }}