legs par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs par byed pa
* kri. saṃskāraṃ karoti — de lta na yang phrad pa nyid yin pa na legs par byed pa'i rten gyi dngos po legs par byed pa yin gyi/ ma phrad pa la ni ma yin pa tathāpi prāptā eva santaḥ saṃskārabhāji padārthe saṃskāraṃ kurvanti, nāprāptāḥ ta.pa.144kha/740; saṃskriyate— de la gal te sgra legs par byed pa yin na tatra yadi śabdaḥ saṃskriyate ta.pa.139kha/731; saṃskāraḥ kriyate — de lta yin dang rtag pa'i phyir 'di sus kyang legs par byed pa ma yin te tataśca nityatvādasau saṃskāro na kenacit kriyate ta.pa.188kha/839;
  1. saṃskāraḥ — 'o na de ltar na rten mi rtag pa'i phyir de legs par byed pa'i sgo nas rna ba rtag pa yang dbang du byed par 'gyur ro zhe na evaṃ tarhyadhiṣṭhānasyānityatvāt tatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyati ta.pa.188ka/837; phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ ta.pa.188kha/839; saṃskṛtiḥ — yul tha dad pa'i phyir thams cad du song ba'i rna ba yang legs par byed par mi 'thad do// bhinnadeśatvāt śrotrasyaivaṃ sarvagatasyāpi saṃskṛtirviguṇā ta.pa.144kha/741; saṃskaraṇam — de bzhin du sgra rna legs byas phyir te/ rna ba legs par byed pa'i phyir sgra'i mngon par gsal bar byed par 'gyur ro// tathā dhvanirapi śrotrasaṃskṛteḥ śrotrasaṃskaraṇāt, śabdasyābhivyañjako bhaviṣyati ta.pa.142ka/735; saṃskārakaraṇam — gang gis de dang 'brel ba'i legs par byed pa'i sgo nas de dag legs par byas par 'gyur ba yena tatsambandhisaṃskārakaraṇadvāreṇa tau saṃskṛtau syātām ta.pa.188kha/839
  2. sukṛtiḥ — sems can legs byed dgod pa dang/ /lha yi gnas su dgye ba'i phyir// sukṛtau sthā– payetsattvānpreṣaṇārthaṃ surālaye su.pra.37kha/71;

{{#arraymap:legs par byed pa

|; |@@@ | | }}