legs par sbyar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs par sbyar ba
* saṃ.
  1. saṃskāraḥ — gal te don med pa ma yin te/ sgra legs par sbyor ba sgrub pa'i don yin pa'i phyir ro zhe na/ sgra'i legs par sbyar ba 'di gang yin na vyartham, saṃskṛtaśabdavyutpattyarthamiti cet, ko'yaṃ śabdānāṃ saṃskāraḥ vā.nyā.347ka/101; abhisaṃskāraḥ — 'di la byang chub sems dpa' ni don 'dod pa'i phyir gzhan las chos nyan par byed kyi/ tshig 'bru legs par sbyar bar 'dod pa'i phyir ma yin te iha bodhisattvaḥ arthārthī parato dharmaṃ śṛṇoti, na vyañjanābhisaṃskārārthī bo.bhū.136ka/175
  2. saṃskṛtam i. bhāṣāviśeṣaḥ — legs sbyar zhes pa lha yi ni/ /skad du drang srong chen pos gsungs// saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ kā.ā.319kha/1.33; sde snod gsum ma ga d+ha'i skad kyis bris so// … rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang piṭakatrayaṃ magadhabhāṣayā…tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā…likhitaḥ vi.pra.142ka/1, pṛ.41 ii. vāṅmayabhedaḥ — ngag gi rang bzhin de dag kyang/ /legs sbyar de bzhin rang bzhin dang/ /zur chag 'dres ma zhes pa ste/ /rnam pa bzhi ru mkhas pas gsungs// tadetadvāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā apabhraṃśaśca miśraṃ cetyāhurāptāścaturvidham kā.ā.319kha/1.32; legs sbyar sargas bcings la sogs/ /zlos gar la sogs 'dres pa'o// saṃskṛtaṃ sargabandhādi…nāṭakādi tu miśrakam kā.ā.319kha/1.37
  3. suprayuktatvam— legs par sbyar bas go sla ste/ /khyod kyi gsung ni legs gsum ldan// gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ śa.bu.113ka/75
  4. sambhāraka(?) — legs par sbyar ba'i khrus kyis bkru'o// snānaṃ sambhārakasnātreṇa vi.sū.6kha/7;
  • bhū.kā.kṛ.
  1. suyojitaḥ — me la mngon phyogs bstan byas nas/ /me yi sngags dang legs par sbyar/ /me yi las la thams cad du/ /me la spyan ni drang bya ste// dattvā'bhimukhaṃ hyagnervahnimantrasuyojitaḥ āvāhayecchikhinaṃ home agnikarmeṣu sarvadā ma.mū.252kha/288
  2. saṃskṛtaḥ — 'di ltar de dag ni slar la legs par sbyar ba'i sgra nyid kyis don ston par byed pa na mgo rmongs par 'gyur te tathā hi—teṣāṃ pratyuta saṃskṛtenaiva śabdenārthe pratipādyamāne vyāmoha eva bhavati ta.pa.200ka/867; susaṃskṛtaḥ — dka' bas bsgrubs dang legs par sbyar// praśastaṃ syātsusaṃskṛtam a.ko.197kha/2.9.45; karpūrādisaṃskṛtasya lehyādernāmanī a.vi.2.9.45;

{{#arraymap:legs par sbyar ba

|; |@@@ | | }}