legs skyes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs skyes
* nā. sujātaḥ
  1. buddhaḥ — lag bzang danglegs skyes dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ…sujātaḥ… śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. rājñaḥ kṛkeḥ putraḥ — de nas shi nas rgyal po kr-i ki'i bur skyes te de'i bu'i ming legs skyes zhes btags sa kālaṃ kṛtvā rājñaḥ kṛkeḥ putratvamabhyupagataḥ tasya sujāta iti nāmadheyaṃ vyavasthāpitam a.śa.163ka/151
  3. anāthapiṇḍadasya putraḥ — mgon med zas sbyin zhes bya ba/ /mnyan yod na yod grags ldan de'i/ /bu ni legs par skyes pa la/ /mdzes ma byin zhes de yis smras// anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ tatputrāya sujātāya kanyāṃ dehītyuvāca saḥ a.ka.185ka/21.9
  4. ājāneyaḥ balīvardaḥ — de gnyis la glang bu cang shes legs skyes dang grags pa zhes bya ba gnyis yod do// tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām la.vi.182ka/276;
  • saṃ. prābhṛtam, pradeśanam mi.ko.44ka

{{#arraymap:legs skyes

|; |@@@ | | }}