lha'i bu mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha'i bu mo
apsarā — lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/ lha'i bu mo ti la mchog ces bya ba dang anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ; tadyathā—tilottamā nāmāpsarasā kā.vyū.201ka/259; lha'i bu mo dga' ba'i tshal na rnam par rgyu ba bzhin du apsarasamiva nandanavanavicāriṇīm a.śa.9ka/8; devakanyā ma.vyu.3169 (55kha); devakanyakā — lha'i bu'am lha'i bu mo skyes nas ring po ma lon pa ni chos nyid kyis sems rnam pa gsum skye bar 'gyur te dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittānyutpadyante a.śa.125ka/115; tridaśāṅganā — der ni lha yi bu mo dag/ /rgyags pa dang bcas bzhi mthong ste// tasminnapaśyatsamadāścatasrastridaśāṅganāḥ a.ka.167ka/19.40; suravadhūḥ ma.vyu.3168 (55kha).

{{#arraymap:lha'i bu mo

|; |@@@ | | }}