lha'i rgyal po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha'i rgyal po
nā. devarājaḥ
  1. = brgya byin indraḥ — 'di la bdag gis khyod mnyes par bgyi yis/ lha'i rgyal po khyod ma bkyon cig alaṃ te manyupraṇayena samanuneṣyāmyahamatrabhavantaṃ devarāja jā.mā.36ka/42; surarājaḥ — zhes brjod lha yi rgyal po yis/ /blo gros ldan pa dri za'i bu// ityuktaḥ surarājena dhīmān gandharvadārakaḥ a.ka.174kha/78.19; parjanyaḥ—lha yi rgyal pos char phab kyang/ /sa bon mi rung mi 'khrungs ltar// varṣatyapi hi parjanye naiva bī(vābī pā.bhe.)jaṃ prarohati abhi.a.11kha/8.10
  2. tathāgataḥ — lhas byin 'dide bzhin gshegs palha'i rgyal po zhes bya bar 'gyur ro// eṣa devadattaḥ…devarājo nāma tathāgataḥ…bhaviṣyati sa.pu.97kha/159.

{{#arraymap:lha'i rgyal po

|; |@@@ | | }}