lha chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha chen
* vi. mahāvīraḥ, buddhasya—sangs rgyas 'jig rten mkhyen pa'i phul/ /lha chen gyis ni gsan pa dang// idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ la.a.66ka/14;
  • nā. mahādevaḥ
  1. = dbang phyug chen po śivaḥ — lha chen po la sogs pa'i lha mahādevādayaḥ surāḥ gu.sa.122ka /69; bde 'byung dbang ldan phyugs bdag dang/ /zhi ba mdung thogs dbang phyug che/…lha chen po śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …mahādevaḥ a.ko.129kha/1.1.33; mahāṃścāsau devaśca mahādevaḥ a.vi.1.1.33
  2. nṛpaḥ — mi thi lar ni mchod sbyin byed/ /lha chen rgyal po'i skye ba la/ /bsod nams phun tshogs bdag gis thob/ /byang chub de ni thob ma gyur// mithilāyāṃ mahādevanṛpajanmani yajvanā mayāptā puṇyasampattirbodhirnādhigatā tu sā a.ka.160ka/17.37; yul mi thi lar rgyal po lha chen po zhes bya ba 'khor los sgyur ba'i rgyal pozhig byung mithilāyāṃ mahādevo nāma rājā'bhūccakravartī vi.va.194kha/1.69
  3. rājakumāraḥ — rgyal po shing rta chen pozhig byung ste/ de la bu lha gzhon nu dang 'dra ba gsum zhig yod de/ sgra chen po dang lha chen po dang sems can chen po'o// mahāratho nāma rājā'bhūt tasya devakumārasadṛśāstrayaḥ putrā babhūvuḥ mahāpraṇādo mahādevo mahāsattvaśca su.pra.54kha/107;

{{#arraymap:lha chen

|; |@@@ | | }}