lha dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha dbang
* nā.
  1. = brgya byin devendraḥ, indraḥ — ngas lha'i dbang po brgya byin lha'i 'khor gyis bskor ba dgug go// yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtamāhvayeyam a.śa.36ka/31; surendraḥ — lha dbang dpal yang 'dod pa ma yin na kāmaye surendralakṣmīmapi jā.mā.44ka/52; sureśvaraḥ — me yi dbus nas lha yi dbang/ /srin po'i gzugs su yang dag langs// rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ a.ka.24kha/3.58; tridaśeśvaraḥ — nged kyang ring por mi thogs par/ /lha dbang 'di 'drar gyur cig na cirādevaṃ bhavemastridaśeśvarāḥ ra.vi.122kha/100; tridaśendraḥ — lha yi dbang pos 'di brjod tshe// ityukte tridaśendreṇa a.ka.44kha/4.96; surādhipaḥ — yul gru mchog la sogs pa'ang nga mi 'dod/ /lha dbang nga yin rgyal pos shes par byos// artho'sti na grāmavarādinā me surādhipaṃ māmabhigaccha rājan jā.mā.94kha/108; vibudhādhīśaḥ — sangs rgyas bcom ldan 'das/ /yon tan dpal ldan lha dbang gis/ /phyag byed dag gi slob ma yin// śiṣyo bhagavatastvaham buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ a.ka.235kha/27.10; surādhīśaḥ — lha yi dbang po nyams byas nas// cyāvayitvā surādhīśam a.ka.45ka/4.105; devādhipatiḥ — da ni slar ldog pa'i dus la bab bo snyam nas lha'i dbang po'i shing rta slar bzlog go// apayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa jā.mā.67kha/78; amarādhipatiḥ — sum cu rtsa gsum 'jig rten lha dbang ltar/ /dgyes pa'i cho ga mkhyen pa dgyes par rol// ramatāṃ ca ratividhijñāṃ amarādhipatiryathā tridaśaloke la.vi.106ka/153; des mthong ba/nam mkha'i dkyil na lha'i dbang po mig stong dang ldan pa so'drākṣīd gaganatalagatamamarādhipatiṃ daśaśatanayanam la.vi.104kha/151; surapatiḥ — bdag rang gcig pu lha dbang du/ /mthu yis 'gyur ba min pa ci// ahamekaḥ surapatiḥ prabhāvānna bhavāmi kim a.ka.45ka/4.104; divaspatiḥ — lha dbang pho brang gser gyi rta babs can// divaspateḥ kāñcanagopuraṃ puram jā.mā.178ka/207; marutpatiḥ — lha dbang rgyal srid bsten 'os ni/ /de yis 'bras bu thob gyur cing// tatphalādāptavānrājyaṃ spṛhaṇīyaṃ marutpateḥ a.ka.46ka/4.112
  2. sureśvaraḥ, nṛpaḥ — zla ba lha dbangpad dkar rim pas so// 'das pa'i rgyal po nyi ma'i 'od// candraḥ sureśvaraḥ…puṇḍarīkaḥ kramāt sūryaprabho gato rājā vi.pra.127ka/1, pṛ.25;

{{#arraymap:lha dbang

|; |@@@ | | }}