lha min

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha min
# asuraḥ, daityaḥ — gang su dag phyogs bcu'i 'jig rten gyi khams gzhal du med grangs med pa dag na yod pa'i lha dang klu dang gnod sbyin dang dri za dang lha ma yin dang ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurāḥ a.sā.79ka/44; lha dang lha ma yin devāsurāḥ la.a.66ka/14; daityaḥ — rmad du byung ba'i dpal de lha ma yin rnams kyis ma bzod nas// tāṃ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ jā.mā.66kha/77; ditisutaḥ — gang phyir lha ma yin rnams tsham tshom med par ni/ /phyogs kyi glang chen mche ba lto bas zed 'ong ba// yasyāḥ kṛte ditisutā rabhasāgatāni diṅnāgadantamusalānyurasā'bhijagmuḥ jā.mā.66kha/77; dānavaḥ — lha dang lha min dpa' bo dang devadānavavīreṣu jā.mā.67kha/78
  1. = bden bral danukaḥ, rnaiṛtyaḥ — lha min bden bral te danuka iti rnaiṛtyaḥ vi.pra.42ka/4.33
  2. = ske tshe āsurī, kṛṣṇasarṣapaḥ — ske tshe k+Shu d+hA mngon skyes dang/ /rgyal po nag po lha min no// kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī a.ko.195kha/2.9.19; kaṭurasena asurastrīvadaniṣṭakāriṇītvāt āsurī a.vi.2.9.19.

{{#arraymap:lha min

|; |@@@ | | }}