lha mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha mo
* saṃ.
  1. devī i. surastrī — lha'am lha mo'am devo vā devī vā la.a.158ka/106; thugs rdo rje rigs kyi lha mo rnams kyis cittavajrakuladevībhiḥ vi.pra.57kha/4.100; devatā — mtho ris lha mo sngar med na/ /dngos su byed par nus pa min// na svargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ ta.sa.115kha/1000; devatī — de rnams yongs su gyur pa las lha dang lha mo'i tshogs kyi dkyil 'khor rten dang brten pa'i mtshan nyid can no// tatparāvṛttaṃ devatādevatīgaṇamaṇḍalamādhārādheyalakṣaṇam vi.pra.38ka/4.19; surastrī — lha mo stong phrag bstod dbyangs sgrogs ldan stutimukharasurastrīsahasropagītaiḥ bo.a.38ka/10.14; suranārī — gzhal yas khang dang lha mo rnams/ /skad cig gis ni mi snang gyur// vimānaṃ suranāryaśca kṣaṇādadṛśyatāṃ yayuḥ a.ka.167kha/19.47; suravanitā — lha mo rnams dang lhan cig dal gyis 'bab gnas shog// saha suravanitābhiḥ santu mandākinīsthāḥ bo.a.38ka/10.10; surāṅganā—gang du chu skyes bzhin ras dang/ /bung ba lan bus mtshungs gyur pa/ /lha yi bu mo'i pad ljon dang/ /pad ma'i shing gi lha mo 'o// yatrābjairvadanairbhṛṅgairalakaistulyatāṃ gatāḥ padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ a.ka.43ka/4.78; tridaśāṅganā — rgyal po'i btsun mo rnams kyis rab 'bad nas/ /mngon par mchod cing lha mo bzhin du de// sā rājapatnībhiratiprayatnādabhyarcyamānā tridaśāṅganeva a.ka.150ka/68.101; divyalalanā — de yis mdun du nor bu yi/ /gzhal med khang gnas lha mo mthong// so'paśyaddivyalalanāmagre maṇivimānagām a.ka.171ka/19.88; divyayoṣit— lha mo rnams kyis khyod kyi bu/ /'tsho zhes brjod nas rab tu bsrungs// sutaste jīvatītyukvā rakṣitā divyayoṣitā a.ka.129kha/66.51; dra. yang ni lha yi gzhal yas khang/ /lha mo de dang gzhon nu de'ang/ /ma zad lus can lha yi ni/ /rgyan gyis brgyan pa rab tu byung// prādurāsan punardivyavimānaṃ sā ca kāminī yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ a.ka.170ka/19.74 ii. rājapatnī — de nas lha mo grags 'dzin mas/ /rgyal po'i bu las mngal thob pa// rājaputrādatha prāptagarbhā devī yaśodharā a.ka.219ka/24.124; lha mo gang la dbang bskur ba/ /gzhan rnams la ni b+ha T+Ti nI// devī kṛtābhiṣekāyāmitarāsu ca bhaṭṭinī a.ko.143kha/1.8.13; dīvyatīti devī abhiṣiktarājapatnīnāma a.vi.1.8.13
  2. apsarā — kun las rgyal nas de ring khyod/ /btsun mo rnams dang rtse bar byed/ /khyod kyi dgra de mtho ris song/ /lha mo rnams dang rtse bar byed// jitvā viśvaṃ bhavānadya viharatyavarodhanaiḥ viharatyapsarobhiste ripuvargo divaṃ gataḥ kā.ā.326ka/2.118
  3. = rnal 'byor ma devatī, yoginī—de bzhin du rab mchog rgyal ba'i bdag po lha mo rnams kyis zhes pa rnal 'byor ma rnams kyis bkru bar bya'o// tathā paramajinapatiṃ snāpayed devatībhiryoginībhiḥ vi.pra.57ka/4.100;

{{#arraymap:lha mo

|; |@@@ | | }}