lhag gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhag gnas
* saṃ. adhivāsaḥ — byed por rab gnas kyis bsgrubs bsod nams rgyas pa yi/ /me tog lhag par gnas pas mchog tu dga' bar gyur// kartuḥ pratiṣṭhārjitapūrṇapuṇyapuṣpādhivāsena bhṛśaṃ nananduḥ a.ka.191kha/21.86; skye ba gzhan gyi lhag gnas kyis/ /yid ni sangs rgyas la dmigs shing// janmāntarādhivāsena buddhālambanamānasā a.ka.74kha/7.42; adhivāsanam — sa sogs lhag gnas bshad par bya// vakṣye…bhūmyādiṣvadhivāsanam vi.pra.101kha/3.23; sa lhag par gnas pa'i cho ga'o// iti bhūmyadhivāsanavidhiḥ vi.pra.112kha/3.35; adhivāsanā — thal mo sbyar nas de la ni/ /ji srid 'tsho bar lhag gnas byas// cakre kṛtāñjalistasya yāvajjīvādhivāsanām a.ka.71ka/60.25; gsal rgyal gyis ni bcom ldan gyi/ /mchod ston lhag par gnas par byas// prasenajit bhagavataścakre bhojyādhivāsanām a.ka.158ka/17.12; adhiṣṭhānam — mtshan mo phyed dam snga dro thun mtshams la sangs rgyas pa rnams kyi ye shes lhag par gnas par 'gyur ro// arddharātre pūrvasandhyāyāṃ vā jñānādhiṣṭhānaṃ bhavati bauddhānām vi.pra.273ka/2.98;

{{#arraymap:lhag gnas

|; |@@@ | | }}