lhag ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhag ma
* vi. śiṣṭaḥ — lhag ma ni thos pas bsgrags pas kyang ngo// śrutaśrāvaṇenāpi śiṣṭasya vi.sū.58ka/72; avaśiṣṭaḥ — mngon par shes pa lhag ma gsum gyis go rims bzhin dugdams ngag stsol bar mdzad do// avavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam sū.vyā.257kha/177; pariśiṣṭaḥ, o ṭā—de bzhin sa ni lhag ma la/ /mthun pa yi ni chos spyod do// anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu sū.a.187ka/84; śeṣaḥ — mtshan nyid yongs su tshol ba la tshigs su bcad pa brgyad de/ gcig gis ni bstan to// lhag ma rnams kyis ni bshad do// lakṣaṇaparyeṣṭau ślokā aṣṭau ekenoddeśaḥ śeṣairnirdeśaḥ sū.vyā.172ka/64; pariśeṣaḥ, o ṣā — lhag ma rnams kyang ci tshul ci nus su yang dag par mi bsgrub pa ma yin no// na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam da.bhū.182kha/13; śeṣitaḥ — lhag ma ni/ /sa rnams kun na śeṣitam sarvabhūmiṣu abhi.ko.22kha/7.30; ucchiṣṭaḥ, o ṭā — mi bdag brgya lhag…/bdag la gzhan du mi 'gror sems// nṛpavaṃśaśatocchiṣṭāṃ manyate māmananyagām a.ka.248ka/29.16; utsṛṣṭaḥ — bdag gi lhag ma nyid kyis ni/ /rab tu bsos pa 'bangs phrug 'di// dāsasūnurmayaivāyamutsṛṣṭena vivardhitaḥ a.ka.216ka/88.26;
  • saṃ.
  1. avaśeṣaḥ — mkha' dus chu des rab tu phye ba'i lhag ma'i phyogs gang yin pa de dag thub pa lag pas bsgyur bar 'gyur ro// tena khartvambhodhinā prabhaktā ye avaśeṣapakṣāste munikaraguṇitā bhavanti vi.pra.183kha/1.39; upadhiḥ — 'dir nyan thos dang rang sangs rgyas rnams ni lhag ma dang bcas pa'i mya ngan las 'das pa la gnas pa'i phyir iha śrāvaka(pratyeka)buddhānāṃ sopadhinirvāṇe sthitatvāt vi.pra.139kha/1, pṛ.38; atirekaḥ — lhung bzed lhag ma zhag gcig las 'das par 'chang ba la'o// atirekapātrasyaikāhā(? hnaḥ) ūrdhvaṃ dhāraṇe vi.sū.51kha/65
  2. pāriśeṣyam — lhag ma ni mi rtag pa'i rnam pa kho nar ro// pāriśeṣyādanityākāreṇaiva abhi. sphu.302kha/1166
  3. ucchiṣṭam mi.ko.41ka;
  • nā.
  1. śeṣaḥ, nāgarājaḥ — klu yi rgyal po lhag ma rang/ /sa gzhi brtol nas yang dag 'thon/ /slong rnams 'dod pa rab tu byin// bhittvā bhūmiṃ samudgataḥ nāgarājaḥ svayaṃ śeṣaḥ prādādarthisamīhitam a.ka.325ka/41.13
  2. uttaraḥ, nāgarājaḥ ma.vyu.3261 (ltag ma ma.vyu.56kha).

{{#arraymap:lhag ma

|; |@@@ | | }}