lhag mthong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhag mthong
* pā. vipaśyanā, yogaviśeṣaḥ — lhag mthong bsgrub par bya ba'i phyir/ /zhi gnas grub par gyur pa yis/ /dran pa nyer gzhag bsgom par bya// niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām vipaśyanāyāḥ sampādanārtham abhi.bhā.11kha/902; zhi gnas rab tu ldan pa'i lhag mthong gis/ /nyon mongs rnam par 'joms par shes byas nas// śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya bo.a.23kha/8.4; vidarśanam — zhi gnas lhag mthong bcas pa dang/ /zung du 'brel ba'i lam gang dang// śamathaḥ savidarśanaḥ yuganaddhaśca yo mārgaḥ abhi.a.3kha/1.47; vidarśanā — lhag mthong gi tshogs ni chos snang ba'i sgo ste/ shes rab kyi mig thob par 'gyur ro// vidarśanāsambhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate la.vi.22ka/25;

{{#arraymap:lhag mthong

|; |@@@ | | }}