lhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhag pa
* vi.
  1. = gong/ shas che ba adhikaḥ — gang zhig dbang 'das thams cad nyid/ /des ni lhag par shes byed nus// sarva evādhiko jñātaṃ śakyate yo'pyatīndriyaḥ ta.sa.126ka/1088; khyod ni dung gtsug las lhag bdag gi bu// tvaṃ śaṅkhacūḍādadhikaḥ suto me a.ka.306kha/38.121; abhyadhikaḥ—'ga' zhig bdag las lhag pa dang/ /gzhan ni bdag las dman pa yi// asmadabhyadhikāḥ kecidasmatpratyavarāḥ pare a.ka.69kha/60.6; adhikādhikaḥ — 'di nyid yon tan lhag pa thob par bya ba'i phyir zhugs pa ni lhag pa'i bsam pa zhes bya'o// ayameva ca adhikādhikaguṇādhigamapravṛtto'dhyāśaya ityucyate śi.sa.157ka/151; uddāmaḥ — lhag par mdza' sdug ldan pas skal bzang nor bu byin pa blangs byas nas// premoddāmapraṇayasubhagaṃ dattamāsādya ratnam a.ka.69kha/6.189; gāḍhaḥ — de yis… /lhag par mdza' ba go byed cing/ /thams cad bsrung bar bzod pa yi/ /go cha 'di ni bdag la springs// idaṃ me prahitaṃ tena…sarvarakṣākṣamaṃ varma gāḍhapremanivedakam a.ka.307kha/40.12; atiriktaḥ — tshad de las lhag pa ni blang bar bya ba nyid ma yin no// atiriktasyātaḥ pramāṇādavijñapyatvam vi.sū.25ka/30; uttaraḥ — bskal pa gcig gambskal pa brgya stong ngam de las lhag par yang ekaṃ vā kalpaṃ…kalpaśatasahasraṃ vā tato vā uttare a.sā.432kha/244; ūrdhvaḥ — tshad las lhag par byed dam byed du 'jug pa la'o// pramāṇādūrdhvaṃ karaṇakāraṇe vi.sū.47kha/60; dge tshul gcig las lhag pa nye bar gzhag par mi bya'o// naikata ūrdhvaṃ śramaṇoddeśamupasthāpayet vi.sū.4ka/3; uparikaḥ — 'di la sred pa shas che zhing sred pa lhag pa sgom pa'i ngang tshul yod pas na sred pa shas che ba'i bsam gtan pa'o// tṛṣṇottaraṃ tṛṣṇoparikam, dhyātuṃ śīlamasyeti tṛṣṇottaradhyāyī abhi.sphu.109kha/796; bhūyaḥ— 'di las gong na yang med do// 'di las lhag pa yang med do// nāta uttari nāto bhūyaḥ bo.bhū.39kha/51; saviśeṣaḥ — sa yi bdag po de ltar gyur na yang/ /gzi mdangs gsal bas lhag par ya mtshan skyes// tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ jā.mā.45kha/53; rūḍhaḥ — lhag pa la ni bag yangs med de/ bar chad kyi dbang gis ma 'ongs pa la nyes pa med do// aprasrabdhirūḍham adoṣo'ntarāyavaśenāgatau vi.sū.28ka/35; adhikṛtaḥ — sred pa lhag pa'i gang zag gi dbang du mdzad nas bstan to snyam du bsams pa yin no// tṛṣṇādhikṛtaṃ pudgalamadhikṛtya kṛta ityabhiprāyaḥ abhi.sphu.159ka/887; pracayinī — shing nyid ni lhag pa yin la/shing sha pa ni chad pa vṛkṣatā pracayinī śiṃśapātvaṃ tvapacayavat pra.a.273kha/639
  2. = lhag ma śeṣaḥ — gro bzhin brtul zhugs drag ldan yang/ /bag chags lhag pa'i 'du byed las/ /nam zhig gnyen dang longs spyod kyi/ /bde ba dran pa skyes par gyur// tīvravrate'pi śroṇasya kadācitsamajāyata vāsanāśeṣasaṃskārādbandhubhogasukhasmṛtiḥ a.ka.239ka/27.48; pariśiṣṭaḥ — lhag pa dag ni sngar nyid du/ /bstan phyir brjod par bya ba min// pariśiṣṭaṃ tu prāgeva pratyayādīti nocyate pra.a.161ka/174
  3. (lhags pa ityasya sthāne) śīrṇam ma.vyu.7235 (103ka);
  • saṃ.
  1. adhikam — de dag gsum lhag pa'i bzhi brgya'i phung po la bsres pa tanmiśraṃ tryadhikacatuḥśatavarṣam vi.pra.175ka/1.27; bzhi lhag brgya caturadhikaśatam vi.pra.243kha/2.54; atirekaḥ— chos gos gsum las lhag pa'i gos gzhan mi 'chang ba yin trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayati śrā.bhū.64ka/159; lha'i dbang po brgya byin bas kyang lhag par gzi brjid rab tu 'bar bas śakradevendrātirekeṇa tejasā jvālayan ga.vyū.171ka/253
  2. = lhag pa nyid ādhikyam — de'i phyir sbyin pa po brtse ba dang ldan pas lhag par ldan pa'i sgo nas de dag thams cad zil gyis gnon to// ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt sū.vyā.204kha/107; gang du yi ge chad lhag dang/ /lci yang ji ltar bzhin mi gnas// varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ kā.ā.340ka/3.156; tīvratā — des na khu ba mtshungs pa yin pa'i phyir gcig la 'dod chags lhag par mi 'gyur ro// tena samānamadabhāvāt ekasyāṃ tīvratā rāgasya na syāt pra.a.115ka/123
  3. utsadaḥ, narakapradeśaḥ — de yi steng na dmyal ba bdun/ /brgyad po kun las lhag bcu drug/ /de dag gi ni ngos bzhi na// tadūrdhvaṃ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ … teṣāṃ caturdiśam abhi.ko.9ka/3.58;

{{#arraymap:lhag pa

|; |@@@ | | }}