lhag pa'i bsam pa chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhag pa'i bsam pa chen po
pā. adhyāśayamahattvam, mahattvabhedaḥ — chen po bdun po 'di dag ni gang dang ldan na byang chub sems dpa' rnams kyi theg pa la theg pa chen po zhes bya bar 'gyur ba stechos chen posems bskyed pa chen polhag pa'i bsam pa chen po saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhyāśayamahattvam bo.bhū.156ka/201.