lhag pa'i bsam pa chen po
Jump to navigation
Jump to search
- lhag pa'i bsam pa chen po
- pā. adhyāśayamahattvam, mahattvabhedaḥ — chen po bdun po 'di dag ni gang dang ldan na byang chub sems dpa' rnams kyi theg pa la theg pa chen po zhes bya bar 'gyur ba ste…chos chen po…sems bskyed pa chen po…lhag pa'i bsam pa chen po saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhyāśayamahattvam bo.bhū.156ka/201.