lhan cig gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhan cig gnas pa
* saṃ. sahasthitiḥ — sems med nyid phyir gzhan las min/ /rgyu gcig phyir na lhan cig gnas// acetanatvānnānyasmāddhetvabhedāt sahasthitiḥ pra.a.56ka/64; sahāvasthitiḥ ci ste de lta de la 'gal ba med na bum pa dang snam bu gnyis bzhin du de gnyis kyang lhan cig tu gnas par snang bar 'gyur ba zhig na yadi nāstyeva virodho ghaṭapaṭayoriva syādapi tayoḥ sahāvasthitidarśanam nyā.ṭī.78ka/208; sahavāsaḥ — lhan cig gnas pas gnyen dang 'dra bar gyur// jñāteyajātā sahavāsayogāt jā.mā.161ka/185; saṅgamaḥ — gnam stong lhan cig byed dang mthong/ /nyi ma zla ba lhan cig gnas// amāvāsyā tvamāvasyā darśaḥ sūryendusaṅgamaḥ a.ko.136kha/1.4.9; sahasthānam — de rgyu lhan cig byed pa las/ /skye ba'i 'bras bu lhan cig gnas/ /me dang zangs ma'i zhu nyid bzhin// taddhetoḥ kāryajanmanaḥ sahakārātsahasthānamagnitāmradravatvavat pra.a.69kha/78; sahāvasthānam — ci ste rtag pa yin na de'i tshe dngos po 'jig pa dang lhan cig gnas par 'gyur te atha nityaḥ? tadā bhāvasya vināśena sahāvasthānaṃ prāpnoti ta.pa.229ka/173; de bas na 'gal ba gnyis ni skad cig gcig la yang lhan cig tu gnas par bya ba (spang bar bya'o//) tato viruddhayorekasminnapi kṣaṇe sahāvasthānaṃ parihartavyam nyā.ṭī. 76ka/199;

{{#arraymap:lhan cig gnas pa

|; |@@@ | | }}