lhod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhod pa
* vi. śithilaḥ — lus kyi las kyi mtha' lhod pa śithilakāyakarmāntaḥ śrā.bhū.72ka/187; ślathaḥ — rtag tu gus par byed pa'i sbyor bas rgyun du sems par byed do// lhod par mi byed do// pratataṃ ca cintayati sātatya satkṛtya prayogeṇa, na ślatham bo.bhū.64kha/76; lhod pa dang lhod pa ma yin pa ślathamaślatham ma.vyu.7574 (108ka); śaithilikaḥ — byang chub sems dpas tshul khrims kyi sdom pa yang dag par blang ba dedad pa med palhod pa las kyang mnod par mi bya'o// bodhisattvena nāśrāddhasyāntikāt pragrahītavyam…śīlasaṃvarasamādānaṃ…na śaithilikasya bo.bhū.84kha/107;

{{#arraymap:lhod pa

|; |@@@ | | }}