ling tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ling tog
pā. kācaḥ, netrarogaviśeṣaḥ — sogs pa smos pa ni ling tog dang mig ser la sogs pa ni dbang po la gnas pa yin par gzung ngo// ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante nyā.ṭī.42kha/55; paṭalam — bcom ldan 'das gang su dag mig la chu bur ram rab rib bam mig nad dam ling tog byung na yeṣāmapi keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet a.sā.87ka/49; rigs kyi bu byang chub kyi sems nima rig pa'i pri'i ling tog yongs su sel bas mig mkhan lta bu'o// bodhicittaṃ hi kulaputra… śalākībhūtamavidyākośapaṭalapariśodhanatayā ga.vyū.310kha/397; mun pa'i ling thog dang nyon mongs pa sel ba'i stabs dang tamaḥpaṭalakleśavidhamanagatiḥ la.vi.134kha/199; kye ma sems can 'di dag nirab rib kyi ling thog gis bsgribs timirapaṭala…āvṛtā bateme sattvāḥ da.bhū.191ka/17; pillam yo.śa.4kha/59.

{{#arraymap:ling tog

|; |@@@ | | }}