ljon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ljon pa
saṃ.
  1. = ljon shing vṛkṣaḥ — grib ma snum pa'i ljon pa che sāndracchāyo mahāvṛkṣaḥ kā.ā.2.206; drumaḥ — saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ a.ka.24. 57; taruḥ — yal 'dab gasra pas mdzes pa yi/ ljon pas bālapallavaśobhinā taruṇā kā.ā.3.13; śākhī — lha rnams kyi ljon pa yal 'dab gos snum dang ldan pa ārdrāṃśukaprabālānām…suraśākhinām kā. ā.3.180; viṭapī — vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ a.ko.2.4.5; druḥ — ljon pa ser po pītadruḥ a.ko.2.4.60
  2. nā. drumaḥ, kinnararājaḥ — ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ…tadyathā druma upadruma…karuṇa aruṇaśceti ma.mū. 104ka/13; manoharā nāma drumakinnararājasya duhitā vi.va.208ka/1.82.

{{#arraymap:ljon pa

|; |@@@ | | }}