lnga pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lnga pa
* vi. pañcamaḥ — mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ bhūmibhārasahastasya diṅganāga iva pañcamaḥ a.ka.5.17;
  • 2. pā. pañcamaḥ, svarabhedaḥ — ṣaḍajṛṣabhagāndhārapañcamādiprabhedataḥ ta.sa.90ka/817
  1. = 'chi ba pañcatā, mṛtyuḥ — syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.117; = lnga pa nyid;
  • 4. pā. = 'byung khungs pañcamī, apādānam — tasmādeva pañcamī utpādāditi cocyate pra.a.59ka/67.

{{#arraymap:lnga pa

|; |@@@ | | }}