log pa na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
log pa na
nivartamānaḥ, o nā — gang gi phyir mig gi 'od zer dag me long la sogs pa'i ngos la gtugs nas log pa na rang gi byad la sogs pa dang 'brel ba yin la yasmānnayanaraśmayo darpaṇāditalapratihatā nivartamānāḥ svamukhādinā sambadhyante ta.pa.129kha/709; de log pa na log pa dang yang dag pa'i shes pa gnyis ldog par byed sā nivartamānā mithyāsamyagjñāne nivartayati ta.pa.171ka/800. log par mithyā — ji ltar log par skra shad 'dzings/ /skye bo rab rib can gyis mthong// keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ la.a.122ka/68; avāgvṛttyā — gal te bdag gis brgyud nas gtod pa'i steng na gnas pa'i nyi ma log par rtogs pa ma yin na ci+i'i phyir log pa nyid du mthong gi steng du ma yin/ yadi nāmātmā (nātmanā bho.pā.) pāramparyārpitamuparisthitamādityamavāgvṛttyā'vabudhyate, kimityavāgeva manyate, nordhvam ta.pa.191ka/845.

{{#arraymap:log pa na

|; |@@@ | | }}