logs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
logs
# pārśvaḥ, o rvam — mya ngan med pa dmar po la/ /logs gnas 'khri shing gis 'khyud dogs/ raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ a.ka.151ka/29.46; pakṣakaḥ — 'gram rnams dang ni logs rnams nyid/ /thugs gsung sku yi dbye bas so// kapolā pakṣakāścaiva cittavākkāyabhedataḥ vi.pra.34ka/4.9; śrī.ko.167kha
  1. antaḥ — sbyin par byed pa mngon par ma dad na mgo logs sam rkang pa logs su'o// anabhimato dātuḥ śiro'nte pādānte vā vi.sū.43kha/55; taṭaḥ — rang gi ngo bor rig pa la/ /logs gnas mi gnas yod med de// svarūpeṇa hi saṃvittau na taṭasthātaṭasthate pra.a.84kha/92
  2. vedikā — glang gi shing rta rin chen dam pa ste/ /logs bcas dril bu g.yer kha'i dra bas bres// ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇījālanaddhāḥ sa.pu.35kha/61;

{{#arraymap:logs

|; |@@@ | | }}