logs shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
logs shig
* vi. pṛthagbhūtaḥ — 'dus pa las ni logs shig na/ /skye ba med cing 'gag pa'ang med// kalāpācca pṛthagbhūtaṃ na jātaṃ na nirudhyate la.a.136ka/82; bhinnaḥ, o nnā — spyod lam de nyid la'am/ de ste spyod lam logs shig la'o// tasminneveryāpathe, uta bhinne īryāpathe bo.pa.95ka/59; de'i tshenus pa tha dad de logs shig ma yin no// na tarhi sā śaktirbhedinī bhinnā ta.pa. 56ka/564;
  1. pṛthagbhāvaḥ — chu bo sbyor ba'ang de bzhin du/ /lta rnams gsal phyir logs shig bstan// tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt abhi.ko.17ka/5.37; apoddhāraḥ — de la yang logs shig gi tha snyad kyi yan lag gi rgyu mtshan ston par byed pa tasyāścāpoddhāravyavahṛteraṅgaṃ nimittatāṃ pratipadyante ta.pa.278ka/269
  2. pṛthaktvam — logs shig ni tha dad pa'i phyogs so// pṛthaktvaṃ vyatirekapakṣaḥ ta.pa.219ka/907.

{{#arraymap:logs shig

|; |@@@ | | }}