long ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
long ba
* vi. andhaḥ — rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa ni long bar mi 'gyur evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati a.sā.372kha/211; long ba rnams kyang mig gis mthong bar gyur to// andhāścakṣūṃṣi pratilabhante a.śa.57kha/49; kye ma gnas dang gnas rnams su/ /ri dwags skom pas long ba bzhin/ /mya ngam gyi ni smig rgyu yis/ /bdag la rmongs pa bskyed pa nyid// aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade mamāpi janayantyeva mohaṃ marumarīcikāḥ a.ka.165ka/19.17; gzugs dang lang tsho'i dregs pas long// rūpayauvanadarpāndhā a.ka.84kha/8.60; khro bas long ba krodhāndhaḥ a.ka.323ka/40.186; andhabhūtaḥ — sems can long ba rnams la ni lam ston cig andhabhūtānāṃ sattvānāṃ mārgamupadarśako bhava kā.vyū.212ka/270; adṛk — long ba dang ni mdongs pa dang// andho'dṛk a.ko.174kha/2.6.61; na vidyate dṛk dṛṣṭirasya adṛk a.vi.2.6.61;

{{#arraymap:long ba

|; |@@@ | | }}