longs shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
longs shig
kri.
  1. uttiṣṭha — kyi hud nga'i bu/ longs shig longs la/ myur du bros shig hā mama putra, uttiṣṭhottiṣṭha, śīghraṃ prapalāyasva la.vi.151ka/222; longs shig bram ze khyod kyi ni/ /'dod pa bsgrub slad mi thogs par/ /'bras bu thob pa'i thabs kyi mchog/ /bdag gis yang dag rnyed par gyur// uttiṣṭha vatsa samprāptastvatsamīhitasiddhaye avilambiphalāvāptirupāyaḥ paramo mayā a.ka.25kha/52.63; longs rigs kyi bu uttiṣṭha kulaputra ga.vyū.339ka/415; dri za can longs uttiṣṭha gāndharvika a.ka.64ka/59.130
  2. gṛhāṇa — khyod kyis kyang chos kyi tshul shing longs shig tvamapi dharmaśalākāṃ gṛhāṇa vi.sū.91ka/109; āhara — ro hi ta song bdag gi ni/ /do shal khyim nas mgyogs su longs// rohike gaccha me hāraṃ gṛhāt satvaramāhara a.ka.73kha/7.30.

{{#arraymap:longs shig

|; |@@@ | | }}