longs spyod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
longs spyod
* kri.
  1. bhuṅkte — de la 'di longs spyod do// tamasau bhuṅkte ta.pa.213kha/144; upabhuṅkte — ma byas pa'i las kyi 'bras bu longs spyod pa ni 'ga' yang yod pa ma yin te na hyakṛtasya karmaṇaḥ kaścitphalamupabhuṅkte ta.pa.213kha/144; ta.pa.246kha/208; bhujyate — lus kyi snod son dge dang mi dge ba/ /mnyam pa nyid du skyes bu longs spyod de// tulyameva puruṣeṇa bhujyate kāyabhājanagataṃ śubhāśubham a.ka.307ka/40.1; upabhujyate — dge ba dang mi dge ba la sogs pa'i las gang kho na byas pa de kho nas de'i 'bras bu longs spyod do// yenaiva kṛtaṃ karma śubhādikaṃ tenaiva tatphalamupabhujyate ta.pa.246kha/208; āharati — de las gzhan pa yongs spangs nas/ /de nyid longs spyod pa 'di 'o// tadanyaparihāreṇa te evāharati hyayam ta.sa.25kha/271
  2. paribhokṣye — gang dag gi gos dang zas dangnad gsos dang sman zong rnams bdag cag gis longs spyod pa yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapāta…bhaiṣajyapariṣkārān a.śa.242ka/222;
  • saṃ.
  1. bhogaḥ — phyi rol 'khor ba pa'i longs spyod rnams lachags pa bāhyasāṃsārikabhogeṣu… saṃsaktaḥ vi.pra.90kha/3.3; sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang daridrāṃśca sattvān bhogaiḥ santarpayati śi.sa.151ka/146; longs spyod 'dzin par brel ba yi/ /'bangs dang 'bangs mo'i tshogs rgyas dang// bhogopasaṃgrahavyagradāsadāsīgaṇāvṛtān a.ka.71ka/60.28; bhuktiḥ — dmangs rigs mo … /mthar skyes chos khams ma ste bcu/ /rig ma chen mor yang dag brjod/ /longs spyod grol 'bras rab tu ster// śūdrī… dharmadhātvantyajā daśa mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ vi.pra.158ka/3.119; lus dang phyi rol srid pa gsum gyi gnas su 'di ni longs spyod de gtso bo dag gi'o// dehe tribhuva– nanilaye bāhye bhuktireṣā vibhośca vi.pra.233ka/2.32; sambhogaḥ — 'di bsams thugs ni byung ba ste/ /lus la the tshom zhugs pa yis/ /rgyal srid longs spyod chags pa la/ /gus pa dag dang bral bar gyur// iti dhyātvā sa sodvegaḥ śarīravicikitsayā babhūva rājyasambhogarāge vigalitādaraḥ a.ka.215ka/24.81; sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/ zang zing gi longs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro// dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18; paribhogaḥ — gzhon nu'i longs spyod kyi phyirgrong khyer dga' mchog ces bya ba byas te ratipradhānaṃ nāma nagaraṃ māpitamabhūt kumārasya paribhogārtham rā.pa.245ka/144; bdag cag kyang brgya byin gyi khang pa dang bza' shing gi ra ba dang rtse ba'i nags tshal danglongs spyod la dga' ba med de asmākaṃ sarvaśakrabhavanodyānakrīḍāvana…paribhogeṣu ratirna bhavati ga.vyū.384ka/92; upabhogaḥ — nyon mongs sprin 'dra bya ba yi/ /las ni rmi lam longs spyod bzhin// kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat ra.vi.115ka/78; longs spyod dang yongs su spyod pa sna tshogs la spyod par 'gyur nānopabhogaparibhogānyupabhokṣyanti su.pra.34ka/65; de longs spyod par 'dod pas de lta de ltar nus pa'i rang bzhin gtso bo 'jug pa'i phyir ro// tadupabhogecchayā tathā tathā śaktirūpasya pradhānasya pravṛtteḥ pra.a.33kha/38; upabhogaparibhogaḥ — bro nad ma mchis pa danglongs spyod pa dangshes rab phun sum tshogs pa yang 'phel bar bgyi ba ste ārogyaṃ ca… upabhogaparibhogaṃ ca… prajñāsampadaṃ ca vardhāpayiṣyāmaḥ śi.sa.55ka/53; bhogyam — snying stobs dag cing rgyas pa las/ /thob pa'i longs spyod bcom ldan mnyes// sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam a.ka.235kha/27.11; gci la sogs pa 'ang longs spyod pa'i/ /chu dang thang la dor ba smad// neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam bo.a.13kha/5.91; viṣayaḥ — lha'i longs spyod kyi bde ba rnams divyānāṃ viṣayasukhānām jā.mā.90kha/104; upakaraṇam gnas dang longs spyod la sogs pa don dam par bde ba dang bral ba na bde ba ma yin pa la phyin ci log bzhis nyams pa dag 'jug pa'i phyir ro// sthānopakaraṇādau asukhe sukhādirūparahitatvena paramārthataḥ cittavi (caturvi)paryayopahatasya pravartanāt pra.a.126kha/135
  2. vibhūtiḥ — mtsho de'i longs spyod kyis sems rab tu dga' zhing tasya ca saraso vibhūtyā pramuditahṛdayāḥ jā.mā.120ka/138; de nas dergyal pos rgyal tshab kyi longs spyod byed du bcug go// ataścainaṃ sa rājā…yauvarājyavibhūtyā saṃyojayāmāsa jā.mā.186kha/217; vibhavaḥ — yid bzhin gyi mtsho'i longs spyod kyi yon tan la 'gran du rung barab tu yid du 'ong ba'i mtsho chen po zhig byed du bcug go// mānasasarasaḥ pratispardhiguṇavibhavaṃ… atimanoharaṃ mahatsaraḥ kārayāmāsa jā.mā.117ka/136; byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dudri zhim po'i longs spyod dang jananī… yathā ca maitreyasya bodhisattvasya, tathā…vibhavagandhasya ga.vyū.268ka/347; ṛddhiḥ — brgya byin longs spyod la yang 'gran pa'i rgyal srid thob pa de spangs nas samprāptāmatipatya tāṃ nṛpatitāṃ śakrarddhivispardhinīm jā.mā.11ka/11; vilāsaḥ — rang bzhin gyis g.yo rgyal po'i dpal 'byor gyi/ /longs spyod thams cad skad cig 'jig pa'i grogs// svabhāvalolāḥ kila rājalakṣmyaḥ sarve vilāsāḥ kṣaṇabhaṅgasaṅgāḥ a.ka.196kha/22.45
  3. = 'khrig pa sambhogaḥ — 'di ni khyim na gnas pa'i tshe/ /rkun po'i 'dod ldan dang mdza' bas/ /brtse med longs spyod ma bsdams pa/ /bde ba dag gis spyod mi nus// antargṛhagate tvasminna śakyaṃ caurakāmibhiḥ premanirdayasambhoganirargalasukhaṃ mayā a.ka.176kha/79.10; longs spyod go byed pa'i/ /brda rnams thams cad rig par gyur// sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata a.ka.192kha/82.8
  4. = 'dod pa smaraḥ — dga' mgur spyad pa yongs 'dris goms pas longs spyod dag ni mchog tu 'phel// paricitairbhogābhyāsaiḥ smaraḥ parivardhate a.ka.235kha/89.178
  5. bhojanam mi.ko.41ka; bhuktam mi.ko.41ka;
  • pā. bhogaḥ
  1. (jyo.) bhuktiḥ — 'dir 'go la la gza' brgyad po dag gi myur ba dang dal bar 'gro ba'i dbye bas khyim longs spyod pa ni mnyam ste atra kila gole aṣṭagrahāṇāṃ śīghramandagamanabhedena rāśibhogatulya iti vi.pra.189kha/1.53; spen pa'i longs spyod las rgyu skar bco brgyad dor bar bya bar 'gyur ro// śanibhogādaṣṭādaśa nakṣatrāṇi pātyāni bhavanti vi.pra.187ka/1.48; nya'i longs spyod kyi don dugnam stong gi longs spyod kyi don du pūrṇimābhogārtha…amāvāsyābhogārtham vi.pra.183ka/1.39; bhuktiḥ — bgrod pa gcig la gza' rnams longs spyod pa'i dbang gis bgrod pa gcig gi nyin zhag rnams kyis dman par 'gyur ro// ekāyane grahāṇāṃ bhuktivaśādekāyanadinānyūnībhavanti vi.pra.201ka/1.80
  2. grāhyavijñaptibhedaḥ — lus dang gnas dang longs spyod rnams/ /gzung ba rnam rig gsum po ste/ /yid dang 'dzin pa'i rnam rig dang/ /rnam par rtog ni 'dzin pa gsum// dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ mana udgrahavijñaptirvikalpo grāhakāstrayaḥ la.a.161kha/112; kun gzhi rnam par shes pa ni rang gi sems snang ba'i lus dang gnas dang longs spyod kyi yul cig car rnam par ston to// ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati la.a.77ka/25;

{{#arraymap:longs spyod

|; |@@@ | | }}