lta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lta
# kri. (varta.; saka.; bhavi., bhūta, vidhau) paśyati — 'jig rten rnams kyi rgyu ma yinde la yang rgyur lta ba na heturlokānāṃ, taṃ ca hetuṃ paśyati abhi.bhā.230ka/773; vipaśyati — de dag la ni mi rtag dang/ /sdug bsngal stong bdag med par lta// anityaduḥkhataḥ śūnyānātmatastān vipaśyati abhi.ko.6. 16; avalokayati — byin gyi rlabs gnyis po des byin du brlabs pas byang chub sems dpa' sems dpa' chen po rnams sangs rgyas thams cad kyi zhal du lta'i yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti la.a.95kha/42; prekṣate lo. ko.956; apekṣate — byang chub nyid la lta ba bodhimevāpekṣate śi.sa.105ka/104; apekṣyate — gang gi tshe 'das pa'i gzugs la lta ba de'i tshe de la chags pa yin no// yadātītarūpamapekṣyate tadā tatrāsaktiḥ abhi.sphu.113kha/804
  1. = lta bu iva — sdig pa'i grogs lta'i dbang po yis// pāpamitrairivendriyaiḥ a.ka.108ka/10.92; upamā (uttarapade) — spu gri'i sor chags sbrang rtsi lta'i// kṣuradhārāmadhūpamaiḥ bo.a.7.64
  2. = lta ba/

{{#arraymap:lta

|; |@@@ | | }}