lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lta ba
*saṃ.
  1. darśanam — skyon du lta ba doṣadarśanam jā.mā.91ka/104; avalokanam — so sor rtog pa ni bgrang ba dang gzhal ba dang brtags pa'i don la lta ba'o// pratyavekṣaṇā gaṇitatulitamīmāṃsitasyārthasyāvalokanam sū.a.190kha/89; vyavalokanam — chos thams cad kyi ngo bo nyid la lta ba zhes bya ba'i ting nge 'dzin sarvadharmasvabhāvavyavalokano nāma samādhiḥ a.sā.429kha/242; pratyavalokanam — rnyed pa dang bkur sti la lhag par zhen pas khyim la lta ba lābhasatkārādhyavasitasya kulapratyavalokanena śi.sa.84ka/82; ālokaḥ — re 'dod dga' ba lta ba yi/ /ro la mig g.yo grogs mo dang// manorathapriyālokarasalolekṣaṇe sakhi kā.ā.3.140; ālokanam — bdag gi mig ni de la lta bar 'dod// dṛṣṭistadālokanamīhate me a.ka.122kha/65. 54; de bzhin du gzugs de nyid la shes rab ces pa ni lta ba'o// tathā tasminneva bimbe prajñetyālokanam vi.pra.66ka/4.116; īkṣaṇam — dgod pa dag pa slob dpon nyid/ /lta ba gsang ba de bzhin no// hasitaśuddhyā tvācārya īkṣaṇe guhyakastathā he.ta.17ka/54; īkṣaṇā — mnyam pa nyid du lta ba yid la byed pa samatekṣaṇāmanaskāraḥ sū.a.179ka/73; nirīkṣaṇam — gcig gis gdong la gcig lta bar yang byed par 'gyur ba anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi la.a.61ka/7; prekṣā — gar mkhan la lta ba'i gnas skabs na nartakīprekṣāvasthāyām ta.pa.7kha/460; vidṛṣṭiḥ — rang bzhin gsum la 'dzin pa yis/ /so so'i skye bo gzung 'dzin lta/ /'jig rten 'das dang 'jig rten pa'i/ /chos rnams rnam par rtog par byed// svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ lokyalokottarān dharmān vikalpenti pṛthagjanāḥ la.a.183kha/151; vidarśanam — dbang po gzugs don lta vibhūtirupārthavidarśane ra.vi.117ka /82; ālokitam — lta ba dangchos gos snam sbyar dang thang ba dang lhung bzed dang chos gos 'chang ba dangnang du yang dag par 'jog pa na shes bzhin du spyod pa yin no// ālokite …saṃghāṭīpaṭapātracīvaradhāraṇe …pratisaṃlayane saṃprajānacārī bhavati bo.pa.92kha/56
  2. = gzhung lugs darśanam, matam — de dag gi lta ba ni gzhung lugs so// teṣāṃ darśane mate ta.pa.125ka/699; grangs can lta ba sāṃkhyadarśanam pra.a.37ka/42; matam — nges sbyor du smra ba rnams kyi lta ba niyogavādināṃ matam pra.a.12ka/14; vādaḥ — khyed rang gi lta ba bzang po la mi lta bar 'di ltar bdag smad par mi rigs so// nārhantyatrabhavantaḥ svavādaśobhānirapekṣamatyasmān vigarhitum jā.mā.134ka/154
  3. pā. i. dṛṣṭiḥ, anuśayabhedaḥ — srid pa'i rtsa ba phra rgyas drug /'dod chags de bzhin khong khro dang/ /nga rgyal ma rig lta ba dang/ /the tshom yin te mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1; dra. lta ba'i phra rgyas/ dṛk — lta ba zhes bya ba ni spyir bshad du zin kyang nyon mongs par gtogs pas nyon mongs pa'i bdag nyid lnga kho na ste/ 'jig tshogs la lta ba la sogs pa'i lta ba dang sbyar gyi dṛgiti sāmānyanirdeśe'pi kleśādhikārātpañcaiva kleśātmikāḥ satkāyadṛṣṭyādikā dṛṣṭayaḥ saṃbadhyante tri.bhā.158kha/63 ii. (nyā.) ālocanam — de la ma chad pa gcig gi ngo bo gang yin pa de ni rtog pa med pa lta ba tsam gyi mngon sum gyi spyod yul yin la tatra yadanavacchinnamekarūpaṃ tadālocanamātrasya nirvikalpakapratyakṣasya gocaraḥ ta.pa.9ka/463; ālocanā — lta ba'i shes pa ālocanājñānam ta.pa.9ka/463; dra. lta ba'i shes pa/
  4. = mig locanam, cakṣuḥ — dper na mig ni mig ces bya ba'i rnam grangs de la gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10;

{{#arraymap:lta ba

|; |@@@ | | }}