ltad mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltad mo
# kutūhalam — rgya mtsho de yang ltad mo'i rlabs bskyod pas/ /dga' bas de yi drung du 'ongs pa 'dra// mudābhigantuṃ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ jā.mā.183kha/213; kautukam — tshim par gyur cing ltad mo'i don bzhin mkha' las ni/ /zla ba 'jig rten sa la spo zhing de yis smras// tuṣṭāstamūcurbhuvi candralokaṃ tāḥ kautukāyaiva mukhaiḥ sṛjantyaḥ a.ka.68kha/6.179; prekṣaṇam— gang dagzlos gar mkhan dang bro gar mkhan dang bzhad gad mkhan dang 'jo sgeg mkhan dang ltad mo lhur 'dzin par gnas ye…naṭanartakahāsakalāsakaprekṣaṇaparā viharanti bo.bhū.158ka/208
  1. utsavaḥ — atha uddharṣo maha uddhava utsavaḥ a.ko.1.8.38; ut uddhataṃ janān suvatīti utsavaḥ a.vi.1.8.38.

{{#arraymap:ltad mo

|; |@@@ | | }}