ltas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltas
# nimittam — dge mi dge'i ltas śubhāśubhaṃ nimittam sa.u.23.25; de tshe sangs rgyas lha yi phyag /thams cad zhing nas byung ba yis/ /de yi mgo la nyug mdzad de/ /yang dag rjes su 'gro ba'i ltas// tadā buddhakarādityāḥ(karā divyāḥ) sarvakṣetrāḥ samāgatāḥ śiro hi tasya mārjanti nimittaṃ tathatānugam la.a.94kha/41; śakunam — ltas kyi rig pa śakunavidyā ma.vyu.5058; ri dwags kyi ltas mṛgaśakuni (? nam) da.bhū.215ka/29
  1. upasargaḥ, śubhāśubhasūcakamahābhūtavikāraḥ mi.ko.45kha; utpātaḥ — ltas dang mtshan mar gzung ba'i ming utpātanimittāni ma.vyu.4388
  2. maṅgalam ma.vyu.2744.

{{#arraymap:ltas

|; |@@@ | | }}