lte ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lte ba
# nābhiḥ i. prāṇyaṅgaviśeṣaḥ — de 'jug pa na lkog ma dang snying ga dang lte ba dang rked pa dang brla dang byin par 'jug pa'i rim gyis rkang pa gnyis kyi bar du rjes su 'gro la tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakrameṇa yāvat pādāvanugacchati abhi.bhā. 11ka/900 ii. = 'khor lo'i lte ba cakramadhyam — mi gang la ni khyim dpal gnas/ /de ni kun gyis yongs bsrung bya/ /de nyams na ni kun nyams te/ /lte ba chags pas rtsibs rnams bzhin// yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ tasmin vinaṣṭe vinaśyanti sarve nābhervināśādiva cakrapādāḥ vi.va.8ka/2.77 iii. = gla rtsi kastūrī mi.ko.53kha iv. nā. nṛpaviśeṣaḥ — skye dgu'i bdag po skye (po'i lte ) ba ste/ /de yang mdzod spu'i sngags kyang grub/ /lte ba'i bu ni khyu mchog ste/ /de ni las grub brtul zhugs brtan// (?) prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati lā(nā)bhino ṛṣabha putro vai sa siddhakarma dṛḍhavrataḥ ma.mū.305ka/475
  1. karṇikā, padmabījakoṣī — rna ba'i pad+ma'i rtsa ba la kaM sdong bu la khaM 'dab ma la gaM ge sar la g+haM lte ba la ngazhes pa'o// śrotrasya kamalakande kaṃ nāle khaṃ dale gaṃ keśare ghaṃ karṇikāyāṃ ṅamiti vi.pra.130kha/3.61
  2. = rdo rje'i lte ba varaṭakaḥ — rdo rje rtse mo lnga pa bsgom par bya'o// de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo// pañcaśūkaṃ vajraṃ bhāvayet tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123.

{{#arraymap:lte ba

|; |@@@ | | }}