lto ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lto ba
# = gsus pa udaram, prāṇyaṅgam — lto yi phyir ni gnas skabs 'di 'dra rnyed// imāmavasthāmudarasya hetoḥ prāpto'si jā.mā.194ka/225; deng sman pa'i rgyal po 'tsho byed kyis shi ba de'i lto mtshon gyis dral te/ dang po'i khye'u mngal du 'dug pa de dbyung bar 'tshal lo// adya jīvako vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṣyati a.śa.255ka/234; kukṣiḥ — dge slong dag de nas nga gang gi tshe lag pas lto ba la byug go snyam na sgal tshigs nyid la reg go/ tato yadāhaṃ bhikṣavaḥ pāṇinā kukṣiṃ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam la.vi.126ka/186; ma yi lto las skyes min gyi// kukṣerjāyante na mātuḥ pra.a.48kha/55; jaṭharaḥ — bud med ngan ma'i lto na mi bdag dang/… ji lta bar// jaghanyanārījaṭhare nṛpatvaṃ yathā ra.vi.106kha/60; koṣṭhaḥ śrī.ko.179kha
  1. uraḥ — khyod la bde bas bdag yid bder gyur na/ /gal te chos dang 'gal bar gyur kyang rung/ /skye bo smad cing bde ba nyams kyang rung/ /de dag thams cad lto bas bzod par bgyi// dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena jā.mā.77kha/89; lto 'phye uragaḥ a.ka.296ka/38.14; lto 'phye chen po mahoragaḥ la.a.158ka/106
  2. udaram — rnam rgyal bum palto ba rin chen lngas gang ba// vijayakalaśam…pañcaratnodaram he.ta.25kha/84; garbhaḥ — bum pa'i lto ba kalaśagarbhaḥ vi.pra.96kha/3.13
  3. = zas odanaḥ, o nam, annam mi.ko.38kha

{{#arraymap:lto ba

|; |@@@ | | }}