ltogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltogs pa
*saṃ. = bkres pa bubhukṣā, bhoktumicchā — bkres pa ni ltogs pa'o kṣud bubhukṣā bo.pa.70ka/38; kṣut — mi de ltogs pas mig rtsa ngan cing bzhin mdog ni nyamsmthong dadarśa taṃ puruṣaṃ kṣutparikṣāmanayanavadanam jā.mā.141ka/163; aśanāyā bubhukṣā kṣud a.ko.2.9.54; kṣudhyatyanayā kṣut a.vi.2.9.54; kṣudhā — nam zhig de yis dbul po yi/ /bud med btsas shing ltogs pas gzir/ srin mo bzhin du bu tsha dag /za bar 'dod pa mthong bar gyur// sā kadācit kṣudhākrāntāṃ prasūtāṃ durgatāṅganām yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām a.ka.14kha/51.7; jighatsā mi.ko.15ka;

{{#arraymap:ltogs pa

|; |@@@ | | }}