ltos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltos
*kri.
  1. (ø ityasyāḥ vidhau) = ltos shig paśyatu — tshur shog da ni de dag rnams/ /gsod pa'i sdug bsngal dka' (bkra ) la ltos// ehi paśyādhunā teṣāṃ vicitravadhavaiśasam a.ka.148kha/68.84; kye grogs po rnams ltos shig paśyantu bho mārṣāḥ la.a.91kha/38; avalokayatu — khyed dong la ras 'di sus bor ba ltos shig gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ a.śa.150kha/140; gzhon nu ma la ni ltos shig kumāra avalokaya jananīm vi.va.210kha/1.85; prekṣatām — kye grogs po ltos shig ltos shig bho vayasya prekṣasva prekṣasva nā.nā.226kha/15; vyavalokayatām — dge slong dag khyed de bzhin gshegs pa'i ye shes la nye bar gyur gyis ltos shig rtogs shig itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam sa.pu.72kha/121; pratipaśyet — srid pa sgyu ma rmi 'dra bar/ /rnal 'byor can gyis rtag tu ltos// pratipaśyet sadā yogī māyāsvapnopamaṃ bhavam la.a.171kha/130
  2. (avi.; aka.) samapekṣate — gzugs la sogs pa'i shes pa ni/ /rim gyis skye phyir gzugs (mig ) sogs las/ /gzhan pa'i rgyu la ltos pa ste/ /dper na shing rta sogs pa bzhin no// cakṣurādivibhinnaṃ ca kāraṇaṃ samapekṣate krameṇa jātā rūpādipratipattī rathādivat ta.sa.24ka/257; samapekṣyate — des na de yi tshad ma nyid/ /rang las nges par byas pa'i phyir/ /phyis kyi don byed thob pa yi/ /shes pa la ni ltos pa min// atastasya svataḥ samyakprāmāṇyasya viniścayāt nottarārthakriyāprāptipratyayaḥ samapekṣyate ta.sa.108ka/942; dra. lto+os pa yin/ lto+os par 'gyur/ lto+o+os par byed pa/

{{#arraymap:ltos

|; |@@@ | | }}