ltos med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltos med
= ltos pa med pa
  1. anapekṣaṇam — don gyi nus la ltos med na// arthaśaktyanapekṣaṇe pra.vā.
  2. 66
  3. = ltos med nyid nairapekṣyam — rang bzhin nyid kyis ma rabs rnams/ /g.yo ldan ltos pa med pa'i gnas// āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ a.ka.185kha/21.16; nirapekṣatā — lus kyi longs spyod la ltos pa med pa kāyabhoganirapekṣatā vi.pra.64kha/4.113; anapekṣatā — rang gi phyogs la ltos mod cing/ /gal te rigs pa'i rjes chags na// yadi nyāyānurāgād vaḥ svapakṣe'pyanapekṣatā ta.sa.69ka/649; anapekṣatvam — ltos pa med pa gcig kho na/ /tshad min nyid kyi rgyu mtshan yin// anapekṣatvamevaikamaprāmāṇyanibandhanam ta.sa.103kha/911.

{{#arraymap:ltos med

|; |@@@ | | }}