ltos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltos pa
*saṃ.
  1. apekṣā — de bskyed par bya'i don du rgyu gzhan la ltos par rigs kyis tadutpattaye yuktā kāraṇāntarāpekṣā ta.pa.220ka/910; rtag pa nyid kyi phyir ma skyes pa gang yin pa de ni gang zhig la ltos pa yin yattu nityatvādanutpādyaṃ tasya kāpekṣā ta.pa.232ka/934; vyapekṣā — phyogs snga ma la ltos nassnga ma ni dang po smras pa'i phyogs ni phyogs snga ma ste/ de la ltos nas zhes bya ba'i tshig rnam par sbyar ro// pūrvapakṣāpekṣayā…pūrvasya prathamavādinaḥ pakṣaḥ pūrvapakṣaḥ, tasya vyapekṣeti vigrahaḥ ta.pa.37kha/524; apekṣaṇam — ltos med anapekṣaṇam pra.vā.2.66; vyapekṣaṇam — de ltar yin dang rtsod med de/ /nges bskyed gzhan la ltos pa'i phyir/ tadevaṃ na vināśā (vivādā) ptirniścaye'nyavyapekṣaṇāt ta.sa.103kha/911; āśā — ltos med nirāśaḥ bo.a.8. 176; āsthā — ltos med nirāsthaḥ ra.vi.121kha/97; āśaṃsā — ltos pa dang bral ba nirāśaṃsaḥ pra.a.71kha/79; ltos med nirāśaṃsaḥ ta.sa.5kha/78
  2. avadhiḥ — ltos sam (rnams ) ma grub pa yi phyir/ /khyod ni nus pa nges pa med/ /yod na de yi nges pa ni/ /ltos bcas rigs pa ma yin nam// avadhīnāmaniṣpatterniyatāste na śaktayaḥ sattve tu niyamastāsāṃ yuktaḥ sāvadhiko nanu ta.sa.3ka/39
  3. = ltos pa nyid vyapekṣitā — 'di ltar rnam par rtog rnams ni/ /dbang po dang don ltos pa min// tathā hi na vikalpānāmindriyārthavyapekṣitā ta.sa.70kha/660;

{{#arraymap:ltos pa

|; |@@@ | | }}