ltung byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltung byed
= ltung bar byed pa
  1. prāyaścittikam — gal te mthong ngo zhes brdzun zer na ltung byed do// (?) adarśanoktau mṛṣā cet prāyaścittikam vi.sū.4kha/4; brdzun du smra ba'i ltung byed mṛṣāvādaprāyaścittikam vi.sū.29ka/36; skur ba 'debs pa'i ltung byed apavādaprāyaścittikam vi.sū.30ka/38; pātāyantikā ma. vyu.9223; pāpāntikā mi.ko.121kha
  2. pātanā, dṛṣṭibhedaḥ — mnyam pa ma rungs dpral ba can/ /rtag tu ltung bar byed par brjod/…/rlon pa'i shing la ltung byed nyid// samākrūrā lalāṭī ca pātanā kathitā sadā…pātanā snigdhavṛkṣeṣu he.ta.13ka/40; mantranītau sattvānāmavatāraṇāya catasro dṛṣṭayaḥ—pātanā, vaśyā, ākṝṣṭiḥ, stambhanā ceti yo.ra.135

{{#arraymap:ltung byed

|; |@@@ | | }}