lugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lugs
# nītiḥ — gang zhig phur bu'i lugs kyis ni/ /ma phye gros kyi gsang sngags kyis/ /mi mthun phyogs kyi dpa' bo dag/ /sbrul gyi dug bzhin btang bar gyur// mantraṇā'bhinnamantrasya yasya nītibṛhaspateḥ tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ a.ka.48kha/5.18; gang lugs ba lang rwa co ltar/ /gya gyu gzhan gyis mi shes pa// gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ a.ka.126kha/66.11; 'dod pas gzir na rigs pa'i lugs/ /mkhas pa rnams kyang mi dran no// vidvāṃso'pyucitāṃ nītiṃ na smaranti smarāturāḥ a.ka.182ka /20.79; tsa na ka'i rgyal po'i lugs kyi bstan bcos cāṇakyarājanītiśāstram ka.ta.4334
  1. = tshul nyāyaḥ — ( sa bon gyi chos kyi tshul gyis rgyu'o/ /'byung ba'i chos kyi tshul gyis kun 'byung ba'o/ /'brel pa'i tshul gyis rab tu skye ba'o// heturbījadharmayogena samudayaḥ prādurbhāvayogena prabhavaḥ prabandhayogena abhi.bhā.48kha/1058); tshul zhes bya ba'i sgras ni 'dir lugs kyi don yin no// yogaśabdo'tra nyāyārthaḥ abhi.sphu.252ka/1058; yuktiḥ — tshig gi lugs 'di ni dper na gang gi rten gang yin pa lta bu zhes lan btab zin to// yathā kaḥ kimāśrita ityuktottaraiṣā vācoyuktiḥ abhi.bhā.94ka/1229; a.ka.363kha/48.67
  2. gatiḥ, paddhatiḥ — zhes pa 'di 'dra dus dang ni/ /'gal ba'i lugs dag bstan pa yin// iti kālavirodhasya darśitā gatirīdṛśī kā.ā.340kha/3.169; sgeg dang rol dang stabs la sogs/ /lta ba'i don yin cig shos kyang/ /mnyan par bya ba nyid ces pa/ /'di yang lugs gnyis dag tu brjod// lāsyacchalitasāmyādi prekṣyārthamitaratpunaḥ śravyameveti saiṣā'pi dvayī gatirudāhṛtā kā.ā.319kha/1.39; rgyal po ci bya mi bzad pa'i/ /las kyi lugs ni 'di 'dra yin// rājan kiṃ kriyate krūrakarmaṇāṃ gatirīdṛśī a.ka.338ka/44.18; vidhiḥ — gzhan yang 'di ni ye shes la 'jug pa las bshad pa'i lugs yin gyi api cāstyeva jñānaprasthānavihito vidhiḥ abhi.bhā.232kha/783; prakriyā — zhes bya ba 'di ni de dag gi lugs yin no// ityeṣā tasya prakriyā ta.pa.9ka/463; kramaḥ— tshe dpag med dkar po mi tra'i lugs mitrakramasitāmitāyuḥ lo.ko.1949
  3. sthitiḥ i. = khrims maryādā — de nas lha mo dpe med ma/ /bdag po song bas bag med cing/ /gzugs dang lang tsho'i dregs pas long/ /rigs kyi lugs ni mthong ma gyur// tataścānupamā devī patyau yāte pramādinī rūpayauvanadarpāndhā nāluloke kulasthitim a.ka.84kha/8.60; 'jig rten lugs dang 'gal ba yi/ /yul rnams la ni khyad par du/ /srog chags yang dag 'dod gyur te/ /gnod pa'i zas la nad can bzhin// lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ spṛhā sañjāyate jantorapathyeṣviva rogiṇaḥ a.ka.314kha/40.87; saṃsthā — lugs dang khrims dang yul chos khrims// saṃsthā tu maryādā dhāraṇā sthitiḥ a.ko.187ka/2.8.26; santiṣṭhate'nayā saṃsthā a.vi.2.8.26; dharmaḥ — des smras pa/ bu gcig khyim 'di na khyim gyi lugs kyis de yin no// sā kathayati—putraka iha kule eṣa kuladharma iti a.śa.266ka/243 ii. = gnas lugs avasthā — mig zur g.yo ba'i ri dwags mo rnams mdun du gus pas gyen du phyogs par gyur/ /bsod nams rab dang rang bzhin 'di ni rab tu zhi bar 'gyur ba'i dus kyi lugs// bhavati hariṇī lolāpāṅgā puraḥ praṇayonmukhī praśamasamayasyeyaṃ puṇyaprasādamayī sthitiḥ a.ka.227kha/25.36; de nas de la dad pa dag/ /skyes par gus pa de dag gis/ /bsod nams rang bzhin bcom ldan gyi/ /spyod pa'i lugs ni ma lus smras// tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ nyavedayan puṇyamayīṃ bhagavaccaritasthitim a.ka.76ka/7.56
  4. sīmā, vyavahāraḥ — gzhan gyi chos de gzhan dag la/ /'jig rten lugs kyi rjes 'brangs nas/ /gang du yang dag 'dzin byed pa/ /ting nge 'dzin du brjod de dper// anyadharmastato'nyatra lokasīmānurodhinā samyagādhīyate yatra sa samādhiḥ smṛto yathā kā.ā.321kha/1.93; vyavahāraḥ — nor rnams kun dang lhan cig tu/ /rig pa thob cing 'phel bar gyur/ /pha yi lugs rnams bzung ba yis/ /bde ba nyid du ngal gso byas// prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ cakāra sukhaviśrāntiṃ vyavahāradharaḥ pituḥ a.ka.235kha/27.7; yātrā — 'di na kun du mchog rnams kyang/ /mchog gi rjes su bstan pa yi/ /tshig rnams nyid kyi drin gyis ni/ /'jig rten lugs la 'jug par byed// iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā vācāmeva prasādena lokayātrā pravartate kā.ā.318kha/1.3; vṛttiḥ — mtshan nyid thams cad ldan mod kyang/ /rgyal po'i lugs kyi snod ma gyur// sarvalakṣaṇayukto'pi rājavṛtterabhājanam a.ka.290ka/37.32
  5. = gzhung lugs matam — grangs can gyi lugs sāṅkhyamatam ta.pa.147ka/20; rnal 'byor spyod pa'i lugs kyis dmigs pa ma grub pa'i phyir yogācāramatenālambanāsiddheḥ ta.pa.17ka/479; btsun pa sbyor ba'i sde'i lugs bhadantayogasenamatam ta.pa.238kha/192; bde byed bdag po'i lugs kyis śaṅkarasvāmimatena ta.pa.183kha/828; nayaḥ — bye brag tu smra ba'i lugs kyis ni phra rgyas kun nas dkris pa yin no// vaibhāṣikanayena paryavasthānamevānuśayaḥ abhi.sphu.89ka/761; dbu ma'i lugs kyi snying po mdor bsdus pa'i rab tu byed pa madhyamakanayasārasamāsaprakaraṇam ka.ta.3893; netrī — de ltar na gnas brtan nye bsrungs kyi lugs kyi tshig'di tshad mar byas pa yin no// evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati abhi.bhā.76kha/239.

{{#arraymap:lugs

|; |@@@ | | }}