lus 'phags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus 'phags
nā.
  1. videhaḥ (o hāḥ) i. antaradvīpaḥ — de yi bar gyi gling brgyad ni/ /lus dang lus 'phags sgra mi snyan/ /sgra mi snyan gyi zla dang ni/ /rnga yab dang ni rnga yab gzhan/ /g.yo ldan dang ni lam mchog 'gro// dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ abhi.ko.9ka/3.56; de la lus dang lus 'phags ni shar gyi lus 'phags kyi gling 'khor yin no// tatra dehavidehau pūrvavidehaparivārau abhi.bhā.146ka/513; de bzhin bzhi pa la lhun po'i shar gyi dum bu la shar lus 'phags por gro bzhin gyi zla ba byed do// evaṃ caturthe meroḥ pūrvakhaṇḍapūrvavidehe śrāvaṇamāsaṃ karoti vi.pra.193kha/1.60; shar gyi lus 'phags pūrvavidehaḥ ma.vyu.3049(54ka); mi.ko.135kha ii. deśaḥ — lus 'phags kyi ni mi thi lar/ /mi bdag chu yi sems dpa'i ming/ … gyur// mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ abhūd a.ka.175kha/20.2; a.ka.196kha/83.9; 'dod pa'i khamsla bltas na/yul lus 'phags po'i rgyal po yan lag byin zhes bya bamthong ngo// kāmadhātuṃ vyalokayan dadarśa videharājamaṅgadinnaṃ nāma jā.mā.173ka/200
  2. virūḍhakaḥ i. mahārājākhyaḥ kumbhāṇḍādhipatiḥ — phyugs dang gnyen bcas dus min pa'i/ /'chi bdag lus 'phags po yis 'joms// virūḍhako'kālamṛtyuṃ hanyāt sapaśubāndhavān sa.du.117ka/198 ii. prasenajitaḥ putraḥ — de bzhin du lus 'phags po dang khyim bdag mgon med zas sbyin dangsrog chags brgya stong phrag du ma ngo mtshar skyes te chas so// evaṃ virūḍhako'nāthapiṇḍadaḥ…anekāni prāṇiśatasahasrāṇi kutūhalajātāni samprasthitāni vi.va.160kha/1.49.

{{#arraymap:lus 'phags

|; |@@@ | | }}