lus kyi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus kyi
kāyikaḥ — lus kyi bde ba kho na yan lag tu rnam par gzhag ste kāyikameva sukhamaṅgavyavasthāpitam abhi.sphu.292kha/1142; bdag la lus kyi gnod pa dang sems kyi gnod pa mchis so// kāyikaṃ ca me duḥkhaṃ cetasikaṃ ceti a.śa.19ka/15; kāyikī — mtshang 'bru ba ni lus kyi tho 'tshams pa ste utprāsaḥ kāyikī viheṭhanā bo.pa.96kha/62; śārīraḥ — lus kyi nad/ /reg pa dang ni sems kyi yang/ /nor gyis phrogs pas roge sparśena śārīre mānase draviṇena ca hate a.ka.35ka/54.12; śārīrikī — de lta na 'o na ni lus kyi tshor ba yang las las skyes pa'i 'byung ba las byung ba'i phyir rnam par smin pa ma yin par 'gyur ro// evaṃ tarhi śārīrikyapi vedanā karmajabhūtasambhūtatvānna vipākajā syāt abhi.bhā.44kha/99.

{{#arraymap:lus kyi

|; |@@@ | | }}