lus kyi yan lag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus kyi yan lag
śarīrāvayavaḥ — ji tsam na mi lus gnyer mas gang ba/ mgo skya ba/ lus kyi yan lag rnyis pa/ dbang po rgud pa yāvadanyatamaḥ puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ vi.va.154kha/1.42; aṅgāvayavaḥ — rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral ba'i dbyes sam yang na de gang dga' bar sems gtod par byed svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; aṅgam — shing lo stug po dang de na chu gting zab mo zhig kyang yod pas lus kyi yan lag la chag grugs su ni cung zad kyang ma gyur to// parṇasañcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata jā.mā.140kha/162; dra.— lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642.

{{#arraymap:lus kyi yan lag

|; |@@@ | | }}