lus med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus med
* saṃ.
  1. dehasyābhāvaḥ — tshu rol mdzes pa la yang lan yod pa nyid de/ de 'dra ba'i lus med pa'i phyir ro zhe na cārvākasyāpi tarhi parihāro'styeva, tādṛśasya dehasyābhāvāt pra.a.65kha/74; na kāyaḥ — phyi dang nang na lus med na// naivāntarna bahiḥ kāyaḥ bo.a.34ka/9.83
  2. aśarīratā — thams cad kyi rjes su song ba dang lus med pa dang nor ba med cing mtha' yas pa dangyang rab tu shes so// sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca…prajānāti da.bhū.245ka/46;

{{#arraymap:lus med

|; |@@@ | | }}